Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 19:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) If  We Identify With Prakriti, We Must Accept All Of Its Laws, Which Include Birth, Death, Reincarnation, Joy, And Sadness, Among Others नान्यं गुणेभ्य: कर्तारं यदा द्रष्टानुपश्यति | गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति || 14.19|| nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣhṭānupaśhyati guṇebhyaśh cha paraṁ vetti mad-bhāvaṁ so ’dhigachchhati || 14.19|| Shloka Translation BG […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 18:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Gunas That Dominates Their Personality Is Linked To The Souls’ Reincarnation In Their Next Birth ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा: | जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा: || 14.18|| ūrdhvaṁ gachchhanti sattva-sthā madhye tiṣhṭhanti rājasāḥ jaghanya-guṇa-vṛitti-sthā adho gachchhanti tāmasāḥ|| 14.18|| Shloka Translation BG – Ch. 14- Ver. 18: Those who are established […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 17:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Rajo Guna Inflames The Senses And Sends The Mind Into A Spin Of Ambitious Desires Sattva Guna Gives Rise To Wisdom, Tamo Guna Provides Inertia And Nescience To The Living Being सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च | प्रमादमोहौ तमसो भवतोऽज्ञानमेव च || 14.17|| sattvāt sañjāyate jñānaṁ rajaso lobha eva cha pramāda-mohau […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 16:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Good Action Produces Sattvik And Pure Results, Rajas Produces Sorrow, And Tamas Produces Ignorance कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् | रजसस्तु फलं दु:खमज्ञानं तमस: फलम् ||14.16|| karmaṇaḥ sukṛitasyāhuḥ sāttvikaṁ nirmalaṁ phalam rajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam|| 14.16|| Shloka Translation BG – Ch. 14- Ver. 16: It is claimed that the […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 15:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Supreme Lord Resides In Everyone’s Heart As Paramatma, And All Acts Are Initiated By Him रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते | तथा प्रलीनस्तमसि मूढयोनिषु जायते || 14.15|| rajasi pralayaṁ gatvā karma-saṅgiṣhu jāyate tathā pralīnas tamasi mūḍha-yoniṣhu jāyate|| 14.15|| Shloka Translation BG – Ch. 14- Ver. 15: Those who die with a […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 14:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Souls’ Destiny Is Determined By The Gunas Of Their Personalities यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् | तदोत्तमविदां लोकानमलान्प्रतिपद्यते || 14.14|| yadā sattve pravṛiddhe tu pralayaṁ yāti deha-bhṛit tadottama-vidāṁ lokān amalān pratipadyate|| 14.14|| Shloka Translation BG – Ch. 14- Ver. 14: When sattva dominates and the body dweller reaches the […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 13:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) All Of The Planets Are Considered To Float In The Air Solely Due To The Lord’s Energy Every Atom, Every Planet, And Every Living Being Contains The Lord अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च | तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन || 14.13|| aprakāśho ’pravṛittiśh cha pramādo moha eva cha tamasy etāni jāyante vivṛiddhe kuru-nandana|| […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 12:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Sadhana Is To Fight Against The Mind’s Flow Of The Three Gunas And Push It To Sustain Devotional Feelings Toward God And Guru लोभ: प्रवृत्तिरारम्भ: कर्मणामशम: स्पृहा | रजस्येतानि जायन्ते विवृद्धे भरतर्षभ || 14.12|| lobhaḥ pravṛittir ārambhaḥ karmaṇām aśhamaḥ spṛihā rajasy etāni jāyante vivṛiddhe bharatarṣhabha|| 14.12|| Shloka Translation BG – Ch. 13- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 11:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) When We Witness Brightness Or Knowledge Emanating From A Person, We Should Know We’re In The Company Of A Very Sattvic Individual सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते | ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत || 14.11|| sarva-dvāreṣhu dehe ’smin prakāśha upajāyate jñānaṁ yadā tadā vidyād vivṛiddhaṁ sattvam ity uta|| 14.11|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 14: Guṇa Traya Vibhāga Yogam, Verse 10:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Mind Vibrates Between The Three Gunas, Adopting Their Characteristics रजस्तमश्चाभिभूय सत्त्वं भवति भारत | रज: सत्त्वं तमश्चैव तम: सत्त्वं रजस्तथा || 14.10|| rajas tamaśh chābhibhūya sattvaṁ bhavati bhārata rajaḥ sattvaṁ tamaśh chaiva tamaḥ sattvaṁ rajas tathā|| 14.10|| Shloka Translation BG – Ch. 13- Ver. 10: Sometimes, O scion of Bharat, kindness […]